________________
औपपातिकम्
964-64
अनगा
सू०१५
॥२८॥
ॐॐॐॐॐॐॐॐ455
| पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा। ‘पदाणुसारित्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति-अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोअत्ति सम्भिन्नान्-बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्भिन्नश्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसि-सर्वेन्द्रियाणि येषां ते तथा । 'खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोतृणां कर्णमनःसुखकरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव'त्ति मध्वाश्रवाः प्राग्वत् , नवरं मधुवत्सर्वदोषो
पशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । 'सप्पिआसव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतॄणां & स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वानवेभ्यो भेदेनोक्ताः । 'अक्खीणमहाणसीय'त्ति महानसम्-अन्नपाक
स्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं-पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च-भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमईत्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः-मनःपर्यायज्ञानं येषां ते तथा । 'विउलमईत्ति विपुला-बहुविधविशेषणोपेतमन्यमा- नवस्तुग्राहित्वेन विस्तीर्णा मतिः-मनःपर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथा अर्द्धतृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इतरे तु सम्पूर्ण इति । 'विउणिड्डि-18 पत्त'त्ति विकुर्वणा-वैक्रियकरणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये तथा । 'चारण'त्ति चरण-गमनं तदतिशयवदस्ति येषां ते
॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org