SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सावाणुग्गहसमत्था ३'.अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि० विप्पोसहि० आमोसहि० सम्वोसहि अप्पेगइआ कोहबुद्धी एवं बीअबुद्धी पडवुद्धी अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ | खीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खीणमहाणसिआ एवं उजु|मती अप्पेगइआ विउलमई विउव्वणिढिपत्ता चारणा विजाहरा आगासातिवाइणो । | साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणोबलिय'त्ति मनोबलिकाः-मानसावष्टम्भवन्तः वाग्बलिकाः-प्रतिज्ञातार्थनिवाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया' इति व्यक्त, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइआ मणेणं है। | सावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रही-अपकारोपकारौ कतुं समर्था इत्यर्थः, एवं वाचा कायेन चेति । 'खेलोसहिपत्त'त्ति खेलो-निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्तां प्राप्ता ये ते तथा, एवमन्यत्रापि, नवरं 'जल्लोसहि'त्ति जल्लो-मलः 'विप्पोसहि'त्ति विपुषः प्रश्रवणादिबिन्दवः, अथवा वि इति विष्ठा प्र-इति प्रश्रवणं ते एव ओषधिः इति । 'आमोसहि'त्ति आमर्षणमामर्षः-हस्तादिसंस्पर्श इति । 'सबोसहित्ति सर्व एव खेलजल्लविघुट्केशरोमनखादय ओषधिः सौषधिः, 'कोहबुद्धित्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्बुद्धिः-मतिर्येषां ते तथा । 'बीजबुद्धि'त्ति बीजमिव विविधार्थाधिगमरूपमहातरुजननाद्बुद्धिर्येषां ते तथा । 'पडबुद्धित्ति १ वाकायशापानुग्रहसमर्थेति ज्ञाफ्नाय त्रिकलक्षणोऽङ्कः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy