SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अनगा० औपपातिकम् ॥२७॥ | वमिण ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता णं'ति विध्य-झगिति | विहाय, नथा 'चइत्त'त्ति त्यक्त्वा, किं तदित्याह-'हिरण्यं च रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्-चिच्चा सुवणं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रजं रह पुरं अंतेउरं चिच्चा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाईयं संतसारसावतेजं विच्छडइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ। अणगारिय'मिति, व्यक्तं चैतत् , नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्ग वाहनं-बेगसरादिकं पुनर्धनं-गणिमादि कनकम्-अघटितसुवर्ण रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्काः-प्रतीताः शिलाप्रवालानि-विदुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-संतत्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छद्य-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च दाइयाणं'ति दानाहेभ्यः परिभाज्य-दत्त्वा, | गोत्रिकेभ्यो वा-विभागशो दत्त्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-हात् निष्क्रम्येति शेषः, अनगारितां-साधुतां प्रव्रजिता-गताः, विभक्तिपरिणामाद्वा अनगारितया अवजिताः-श्रमणीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति ॥ १४ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिणिबोहियणाणी जाव केवलणाणी अप्पगइआ मणबलिआ वयबलिआ कायबलिआ अप्पगइआ मणेणं ॥२७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy