________________
पदानि, नवरं भोगा - ये तेनैव गुरुत्वेन व्यवहृतास्तद्वंशजाश्च राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च, ज्ञाता- इक्ष्वाकुवंशविशेषभूताः नागा वा- नागवंशप्रसूताः कोरबत्ति - कुरवः - कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्र्ये द्वितीयवर्णभूताः, भडत्ति - चारभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावइत्ति - सैन्यनायकाः, पसत्थारत्ति - प्रशस्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्भत्ति-इभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अण्णे य बहवे एवमाइणो'त्ति एवम्प्रकाराः 'उत्तम जाइकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाण सोहग्ग कंतिजुत्तत्ति | उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा, तत्र जातिः - मातृकः पक्षः कुलं - पैतृकः पक्षः | रूपं - शरीराकारः विनयविज्ञाने च- प्रतीते वर्णो-गौरत्वादिका कायच्छाया लावण्यम् - आकारस्यैव स्पृहणीयता विक्रम:पौरुषं सौभाग्यम् - आदेयता कान्तिः - दीप्ति: । 'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनानां - गणिमधरिमादीनां धान्यानां च - शाल्यादीनां निचयाः - सञ्चयाः परिवारश्च - दासीदासादिपरिकरस्तैः स्फुटिता-ईश्वरान्तराण्यतिक्रान्ताः अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां सा तथाभूता स्थितिः गृहवासे येषां ते तथा । 'णरवइगुणाइरेआ' नरपतेः - राज्ञः सकाशाद्गुणैः- विभवसुखादिभिः अतिरेक:- अतिशयो| येषां ते तथा । 'इच्छियभोगा' ईप्सिता - वाच्छिताः भोगाः - शब्दादयो येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रल| लिताः - प्रक्रीडिता ये ते तथा । 'किंपागफलोवमं च'त्ति विषवृक्षफलतुल्यं पुनः 'मुणिअ'त्ति ज्ञात्वा 'विसयसुहं ति व्यक्त, तथा 'जलबुब्बुअसमानं' कुशाग्रे जलबिन्दुः कुशाग्रजलविन्दुस्तद्वच्चञ्चलं 'जीवियं'ति जीवितव्यं च ज्ञात्वा, तथा 'अद्भु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org