________________
औपपातिकम्
॥२६॥
तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदर्द्ध चेति || अनगा द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तथा कमलाकरा:-पद्मोत्पत्तिस्थानभूता ह्रदादयस्तेषु यानि | षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-रवौ । किम्भूते?-'सहस्सरस्सिंमि
सू० १४ दिणअरे तेअसा जलंते'त्ति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्ने'त्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ॥१३॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वइया भोगपव्वइया राइण्णणाय. कोरव्व० खत्तिअपव्वाआ भडा जोहा सेणावई पसत्यारो सेही इन्भा अण्णे य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गतिजुत्ता बहुधणधण्णणिचयपरियालफिडिआ णरवइगुणाइरेगा इच्छिअभोगा सुहसंपललिआ किंपागफलोवमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च णाऊण अर्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं चइत्ता हिरणं जाव पव्वइआ, अप्पेगइया अद्धमासपरिआया अप्पेगइआ मास-12
परिआया एवं दुमास तिमास जाव एक्कारस० अप्पेगइआ वासपरिआया दुवास तिवास० अप्पेगइआ६ X अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ (सू०१४)॥
दि ॥२६॥ का 'अंतेवासित्ति शिष्याः। 'अप्पेगइय'त्ति अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः । 'उग्गपवइय'त्ति उग्रा
आदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तःप्रव्रजिता-दीक्षामाश्रिता उग्रप्रव्रजिताः । एवमन्यान्यपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org