________________
| चक्किस्स ॥ १ ॥ एयं चैव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीईदाणं सबसहस्सा || २ || " इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध ?, उच्यते, भगवति चम्पायामागते तदास्यतीति न विरोधः । | 'सक्कारेइ'त्ति प्रवरवस्त्रादिभिः पूजयति । 'सम्माणेइ' त्ति तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति । एवं 'सामित्ति आणाए विणणं वयणं पडिसुणेइ' त्ति वाचनान्तरे वाक्यम्, एवमिति - यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः - उपप्रदर्शने आज्ञया तदाज्ञां प्रमाणीकृत्येत्यर्थः विनयेन–अञ्जलिकरणादिना वचनं राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति ॥ १२ ॥
तणं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितंमि आहा (अह) - | पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुह गुंजद्धरागसरि से कमलागर संडबोह ए उडियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति २त्ता अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ ( सू० १३ ) ॥
'कल्लं पाउप्पभायाए रयणीए 'त्ति कल्यमिति - श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुलुप्पलकमलकोमलुम्मिलियंमि' त्ति फुल्ल - विकसितं तच्च तदुत्पलं च पद्मं फुलोत्पलं तच्च कमलश्च - हरिणविशेषः तयोः कोमलम् - अकठोरमुन्मीलितं - दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा । तत्र 'अह पंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते - उषसि । ' रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उट्ठियंमि सूरे'त्ति रक्ताशोकस्य -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org