SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ।। २५ ।। 'नमोत्थु ण' मित्यादि प्राग्वत्, नवरं 'दीवो ताणं सरणं गई पइट्ठा' इत्यत्र जे तेसिं नमोऽत्थु णमित्येवं गमनिका कार्येति । 'धम्मायरियरसे 'ति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह- 'धम्मोवदेसगस्स' | धर्मोपदेशकायेति । ' तत्थ गयं'ति तत्र ग्रामान्तरे स्थितम्, 'इह गए'त्ति अत्रावस्थितोऽहं वन्दे । कस्मादेवमित्यत आह'पासइ मे 'ति पश्यति मां, 'से'त्ति स भगवान् 'इतिकट्टु' इतिकृत्वा - इतिहेतोः 'वंदइति पूर्वोक्तस्तुत्या स्तौति 'णमंसइ ' त्ति नमस्यति - शिरोनमनेन प्रणमति ॥ वंदिता मंसित्ता सीहासणवरगए पुरत्थाभिमुहे निसीअइ, निसीहत्ता तस्स पवित्तिवाउअस्स अनुत्तरसय सहस्सं पीतिदाणं दलयति, दलइत्ता सक्कारेति सम्माणेति सक्कारिता सम्माणित्ता एवं वयासी - जया णं | देवाणुपिया ! समणे भगवं महावीरे इहमागच्छेजा इह समोसरिजा इहेव चंपाए णयरीए बहिया पुण्ण| भद्दे चेहए अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा तया णं मम एअम निवेदिजासित्तिकट्टु विसज्जिते ॥ ( सू० १२ ) ॥ 'अहुत्तरस्यसहस्सं पीइदाणं' ति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्नेति तच्चावश्यके माण्डलिकानां प्रीतिदानमर्द्धत्रयोदशलक्षमानमुक्तं, यदाह - " वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई । इयं चिय कोडी पीईदाणं तु १ वृत्तिस्तु सुवर्णानां द्वादश अर्द्ध च शतसहस्राणाम् । तावत्य एव कोट्यश्च प्रीतिदानं तु चक्रिणाम् ॥ १ ॥ एतदेव प्रमाणं केवलं रजतानां तु केशवा ददति । माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ॥ २ ॥ Jain Education International For Personal & Private Use Only DIS प्रवृत्तिवा० सुकु १२ ।। २५ ।। www.jaihelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy