________________
| उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति । 'एगसाडियं उत्तरासंगति एकः साटको यस्मिन्नस्ति स एकसाटिकः उत्तरा. सङ्गो-वैकक्षकम् 'आयते'त्ति आचान्तो-जलस्पर्शनात् 'चोक्खेत्ति चोक्षो-विवक्षितमलापनयनात् , किमुक्तं भवति ?-'परमसुइभूए' अतीव शुचिः संवृत्तः । 'अंजलिमउलियहत्थे' अञ्जलिना-अञ्जलिकरणतो मुकुलिती-मुकुलाकृतीकृतौ हस्तौ येन | स तथा । 'अंचेइ'त्ति आकुञ्चयति 'साह?'त्ति संहृत्य निवेश्य । 'तिक्खुत्तोत्ति निकृत्वस्त्रीन् वारानित्यर्थः, 'निवेसेइ'त्ति न्यस्यति, 'ईसिं पञ्चुन्नमइत्ति ईषत्-मनाक् प्रत्युन्नमति-अवनतत्वं विश्वति 'पडिसाहरईत्ति ऊवं नयति ॥ | णमोऽत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं अभययाणं चकखुदयाणं मग्गयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइहा अप्पडिहयवरमाणदंसणधराणं विअदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूर्ण सव्वदरिसीणं सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते, पासइ मे (मे से) भगवं तत्थ गए इह गयन्ति कडु वंदति णमंसति ॥
ACACANCAR
N
AM
dain Education International
For Personal & Private Use Only
www.jainelibrary.org