SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तए णं से पवित्तिवाउए इमीसे कहाए लढे समाणे हतुकृचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए पहाए कयबलिकम्मे कयकोउअमंगलपायच्छित्ते सुद्धप्पवेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ पडिणिक्खमइ, सआओ गिहाओ पडि|णिक्खमित्ता चंपाए णयरीए मज्झमज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छई २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावेइ २ एवं वयासी-जस्स णं देवाणुप्पिया दंसणं कंखंति जस्स णं देवाणुप्पिया दंसर्ण पीहंति जस्स णं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवा| गुप्पिया णामगोत्तस्सवि सवणयाए हहतुट्ठजावहिअया भवंति, से णं समणे भगवं महावीरे पुवाणुपुन्विं चरमाणे गामाणुग्गामं दूइज्जमाणे चंपाए णयरीए उवणगरगामं उवागए चंपं णगरिं पुण्णभई चेइअं समोसरि कामे, तं एअ णं देवाणुप्पियाणं पिअट्ठयाए पिअंणिवेदेमि, पिअंते भवउ ॥ (सू०११)॥ . ततोऽनन्तरं, 'ण'मिति वाक्यालङ्कारे, 'से' इति असौ 'पवित्तिवाउए'त्ति प्रवृत्तिव्यापृतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाएत्ति अस्यां भगवदागमनलक्षणायां वार्तायां 'लद्धढे समाणे त्ति लब्धार्थः सन्-प्राप्तार्थः सन् , विज्ञः सन्नित्यर्थः, 'हट्टतुट्ठचित्तमाणदिए'त्ति हृष्टतुष्टम्-अत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च-तोषवच्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं १ क्रियापदस्याग्रे द्विकलक्षणाङ्कन तस्यैव पूर्वकालकृदन्तता ज्ञेयेति लिखनशैली, कचित्तु अग्रे 'ता' इति लिखनमपि, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy