SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ १९ ॥ तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । 'अट्ठसहस्सपडि| पुण्णवरपुरिस लक्खणधरे' त्ति क्वचिदृश्यते, अष्टसहस्रम् - अष्टोत्तरसहस्रं प्रतिपूर्णम् - अन्यूनं वरपुरुषलक्षणानां - स्वस्तिकादीनां धारयति यः स तथा । 'सण्णयपासे' अधोऽधः पार्श्वयोरवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'सुंदरपासे'त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइअपीणरइयपासे' मितमात्रिकौ - अत्यर्थ परिमाणवन्तौ पीनौउपचितौ रतिदौ- रम्यौ पाव - कक्षाधोदेशौ यस्य स तथा । 'उज्जुयसमसंहियजच्चतणुक सिणणिद्ध आइज्जलडहर मणिज्जरोमराई' ऋजुकानाम् - अवक्राणां समानाम्-अविषमाणां संहितानां संहतानां जात्यानां प्रधानानां तनूनां - सूक्ष्माणां कृष्णानां - कालानां स्निग्धानाम् - अरूक्षाणाम् आदेयानाम्-उपादेयानां लडहानां - सलावण्यानाम् अत एव रमणीयानां - रम्याणां रोम्णां - तनूरुहाणां राजि:- पङ्क्तिर्यस्य स तथा । 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजातौ - सुनिष्पन्नौ पीनौ - उपचितौ कुक्षी - उदरदेशविशेषौ यस्य स तथा । झसोदरे सुइकरणे पमविअडणाभे गंगावत्तकपया हिणावत्ततरंग भंगुररविकिरणतरुण बोहियअकोसा|यंत पउम गंभीरवियडणाभे साहयसोणंदमुसलदप्पणणिकरियवर कणगच्छरु सरिस वरवर वलिअमज्झे पमु| इयवरतुरगसीहवरवहियकडी वरतुरगसुजायसुगुज्झदेसे आइण्णहउब्व णिरुवलेवे वरवारणतुलविक्कमविलसियगई गयससणसुजायसन्निभोरु समुग्गणिमग्गगूढजाणू एणीकुरुविंदावत्तवाणुपुव्वजंघे संठियसुसिलि उगूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अणुपुव्वसुसंहयंगुलीए उष्णयतणुतंबणिणक्खे रत्तुप्पलपत्तमउअ Jain Education national For Personal & Private Use Only श्रीवीरव० सू० १० ॥ १९ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy