________________
क्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा । 'हुयवहणिद्धतधोयतत्ततवणिजरत्ततलतालुजीहे' हुतवहेन-अग्निना है निर्मातं-दग्धमलं धौत-जलप्रक्षालितं तप्तं-सतापं यत्तपनीयं-सुवर्ण तद्वद्रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा
च-रसना यस्य स तथा। __ अवट्ठियसुविभत्तचित्तमंसू मंसलसंठियपसत्थसद्दूलविउलहणूए चउरंगुलसुप्पमाणकंबुवरसरिसग्गीवे वरमहिसवराहसीहसद्दलउसभनागवरपडिपुण्णविउलक्खंधे जुगसन्निभपीणरइयपीवरपउट्ठसुसंठियसुसिलिविसिघणथिरसुबहसंधिपुरवरफलिहवदियभुए भुअईसरविउलभोगआदाणपलिहउच्छूढदीहवाह रत्ततलोवइयमउअमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरकोमलवरंगुली आयंबतंबतलिणसुइरुइलणिद्धणक्खे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे दिसासोत्थिअपाणिलेहे चंदसूरसंखचक्कदिसासोत्थिअपाणिलेहे कणगसिलातलुज्जलपसत्थसमतलउवचियविच्छिण्णपिहुलवच्छे सिरिवच्छंकियवच्छे अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजायपासे मियमाइअपीणरइअपासे उजुअसमसहियजच्चतणुकसिणणिद्धआइजलडहरमणिजरोमराई झसविहगसुजायपीणकुच्छी
___ 'अवठियसुविभत्तचित्तमंसू' अवस्थितानि-अवर्द्धिष्णूनि सुविभक्तानि-विविक्तानि चित्राणि-अतिरम्यतया अद्भुतानि मिश्रृणि-कूर्चकेशा यस्य स तथा । 'मसलसंठियपसत्थसद्दलविउलहणूए' मांसल-उपचितमांसः संस्थितो-विशिष्टसंस्थानः
सस्कक
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org