SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ औपंप तिकम् ॥ १७ ॥ | सलकवोल सभाए' पीनौ - अकृशौ यतो मांसलौ - समांसौ कपोलौ - गण्डौ तयोस्तावेव वा मुखस्य देशरूपौ भागौ यस्य स | तथा । 'आणामियचावरुइलकिण्हन्भराइतणुक सिणणिद्धभमुहे' आनामितम् - ईषन्नामितं यच्चापं धनुस्तद्वदुचिरे - मनोज्ञे कृष्णास्वराजीव- कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च सुच्छाये भ्रुवौ- नेत्रावयवविशेषौ यस्य स तथा, वाचनान्तरे तु दृश्यते ' आणामियचा वरुइलकिण्हन्भराइ संठियसंगय आयय सुजायभमुए' आनामितचापवद्रुचिरे कृष्णाभ्रराजी| वच्च संस्थिते - तत्संस्थानवत्यौ सङ्गते - उचिते आयते - दीर्घे सुजाते - सुनिष्पन्ने भ्रुवौ यस्य स तथा । 'अवदालिय पुंडरीयण| यणे' अवदालितं-रविकरैर्विकासितं यत्पुण्डरीकं-सितपद्मं तद्वन्नयने यस्य स तथा, अत एव 'कोआसिअधवलपत्तलच्छे' कोकासियत्ति-पद्मवद्विकसिते धवले च क्वचिदेशे पत्रले च- पक्ष्मवत्यौ अक्षिणी - लोचने यस्य स तथा । 'गरुलायतउज्जुतुंगणासे' गरुडस्येवायता दीर्घा ऋज्वी अवत्रा तुङ्गा- उन्नता नासा - नासिका यस्य स तथा । 'उअचिअसिलप्पवालबिंत्रफलसण्णिभाहरोट्ठे' उअचिअत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थो, बिम्बफलं - गोल्हाफलं तयोः सन्निभः| सदृशो रक्ततया उन्नतमध्यतया च अधरोष्ठः - अधस्तनदन्तच्छदो यस्य स तथा । 'पंडुरससिस अलविमलणिम्मलसंखगोक्खीर| फेणकुंददगरयमुणालियाधवलदंत सेढी' पाण्डुरम् - अकलङ्कं यच्छशिशकलं - चन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीरफेने च प्रतीते कुन्दं - पुष्पविशेषः उदकरजश्च - तोयकणा मृणालिका च - विशिनी तद्वद्भवला दन्तश्रेणिर्यस्य स | तथा । 'अखण्डदन्ते' सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदनः, 'सुणिद्धदंते'त्ति व्यक्तं, 'सुजाय| दंते' सम्यनिष्पन्नदन्तः 'एगदंतसेढीविव अणेगदंते' एकस्य दन्तस्य श्रेणिः - पङ्क्तिर्यस्य स तथा स इव परस्परानुपल Jain Education International For Personal & Private Use Only श्रीवीरव० सू० १० ॥ १७ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy