SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥१६॥ |सिणणिडभमुहे अवदालिअपुंडरीयणयणे कोआसिअधवलपत्तलच्छे गरुलायतउज्जुतुंगणासे उवचिअसिलप्प-द श्रीवीरव. वालबिंबफलसण्णिभाहरोहे पंडरससिसअलविमलणिम्मलसंखगोक्खीरफेणकुंददगरयमुणालिआधवलदंतसेढी अखंडदंते अप्फुडिअदंते अविरलदंते सुणिद्धदंते सुजायदंते एगदंतसेढीविव अणेगदंते हयवहणिद्धंतधो-1 यतत्ततवणिजरत्ततलतालुजीहे ___ 'पउमुप्पलगंधसरिसनिस्साससुरभिवयणे पद्म-कमलं उत्पलं च-नीलोत्पलमथवा पग-पद्मकाभिधानं गन्धद्रव्यमुत्पलं च-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशः-समो यो निःश्वासः-श्वासवायुस्तेन सुरभि-सुगन्धि वदनं-मुखं यस्य | स तथा। छवी ति छविमान् उदात्तवर्णः, सुकुमारत्वचा युक्त इत्यर्थः । 'नीरायंकउत्तमपसत्थअइसेयनिरुवमपले' निरातङ्कनीरोगमुत्तम-प्रशस्तमतिश्वेतं निरुपमं च पलं-मांसं, पाठान्तरेण तलं-रूपं यस्य स तथा, पाठान्तरपक्षे 'अतिस्सेय' इति अतिश्रेयः-अत्यन्तप्रशस्यम्। 'जल्लमल्लकलंकसेयरयदोसवज्जियसरीरनिरुवलेवे' याति च लगति चेति यल्ल:-स्वल्पप्रयत्ना| पनेयः स चासौ मल्लश्चेति यल्लमल्लः, स च कलङ्क च-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदो रजश्च-रेणुस्तेषां यो दोषो-मालिन्य-६ करणं तेन वर्जितं शरीरं यस्य स तथा, स चासावत एव निरुपलेपश्चेति कर्मधारयः। 'छायाउज्जोइयंगमंगे' छायया-दीप्या| उद्योतितं-प्रकाशितं अङ्गमङ्गं यस्य । 'घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभपिडियग्गसिरए' घननिचितम्-अत्यर्थनिबिडं घनवद्वा-अयोधनवत् निचित-सुबद्धं सुष्टु स्नायुबद्धं लक्षणोन्नतं-प्रशस्तलक्षणं कूटस्य-पर्वतशिखरस्य आकारण|संस्थानेन निभं-सदृशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स | SAUGOSPEGRU jain Educ a For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy