________________
शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सवण्णू सबदरिसी' । 'सत्तहत्थुस्सेहे' सप्तहस्तप्रमाणः।। | 'समचउरंससंठाणसंठिए' सम-तुल्यं अधःकायोपरिकाययोर्लक्षणोपपेततया तच्च तच्चतुरस्रमिव चतुरस्रं च-प्रधानलक्षणो| पपेततयैव समचतुरस्रं तच्च तत् संस्थानं च-आकारस्तेन संस्थितो यः स तथा । 'वज्रऋषभनाराचसंहनन' इति प्रथमसंहननः । अणुलोमवाउवेगे' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवायवो यस्य स तथा । 'कङ्कग्रहणी' कङ्कः-पक्षिविशेषः तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा। 'कवोयपरिणाम' कपोतस्येव-पक्षिविशेषस्येव परि|णामः-आहारपाको यस्य स तथा, कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति किल श्रुतिः। 'सउणिपोसपिठंतरोरुपरिणए' शकुनेरिव-पक्षिण इव 'पोसं'ति अपानदेशः पुरीपोत्सर्गनिर्लेपतया यस्य स तथा, पृष्ठञ्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पाश्र्वावित्यर्थः, उरू च-जडे इति द्वन्द्वस्तत एते परिणता-विशिष्टपरिणामवन्तः सुजाता यस्य स तथा ॥
पउमुप्पलगंधसरिसनिस्साससुरभिवयणे छवी निरायंकउत्तमपसत्थअइसेयनिरुवमपले जल्लमल्लकलंकसे| यरयदोसवजियसरीरनिरुवलेवे छायाउज्जोइअंगमंगे घणनिचियसुबहलक्खणुण्णयकूडागारनिभपिंडिअग्गसिरए सामलिबोंडघणनिचियच्छोडियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदर अमोअगभिंगनेलकजलपहिट्ठभमरगणणिडनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए दालिमपुप्फप्पगासतवणिजसरिसनिम्मलसु|णिद्धकेसंतकेसभूमी घण(निचिय)छत्तागारुत्तमंगदेसे णिव्वणसमलट्ठमट्टचंदद्धसमणिडाले उडुवइपडिपुण्णसोमवयणे अल्लीणपमाणजुत्तसवणे सुस्सवणे पीणमंसलकवोलदेसभाए आणामियचावरुइलकिण्हन्भराइतणुक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org