________________
औपपातिकम्
॥ १४ ॥
1546
राजादेशनिवेदकाः, सन्धिपालाः- राज्य सन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं'ति सार्द्ध सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति - समन्तात्परिवृतः - परिकरित इति ॥ ९ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिमुत्तमे पुरिससीहे | पुरिसवर पुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई। पट्ठा धम्मवरचाउरंतचक्कवही अप्पडिहयवरनाणदंसणधरे विअट्टच्छउमे जिणे जाणए तिष्णे तारए मुत्ते मोयए बुद्धे बोहए सव्वष्णू सव्वदरिसी सिवमय लमरुअमणंत मक्खयमव्वाबाहमपुणरावत्तिअं सिडिगहणामधेयं ठाणं संपाविउकामे अरहा जिणे केवली सत्तहत्थूस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनाराय | संघयणे अणुलोमवाउवेगे कंकरगहणी कवोयपरिणामे सउणिपोसपितरोरुपरिणए
17011
महावीरवर्णके लिख्यते-'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रैश्वर्यादियुक्तः 'महावीरो' देवादिकृतोपसर्गादिष्वचलितसत्त्वतया देवप्रतिष्ठितनामा, "आदिकरः' आदौ प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्ध:' स्वयमेव सम्यग्बोद्धव्यस्य बोधात् कुत एतदित्याह - यतः 'पुरुषोत्तमः ' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्र येणाह - 'पुरुषसिंहः' शौर्यातिशयात्, 'पुरुषवरपुण्डरीकः ' पुरुष एव वरपुण्डरीकम् - धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसर हि१ सयं प्र० ।
Jain Education International
For Personal & Private Use Only
कोणिक०
सू० ९
॥ १४ ॥
www.jainelibrary.org