SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ औपपा. तिकम् ॥ ११ ॥ ए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासण जाणवाणाइण्णे बहुघणबहुजायरूवरयते आओगपओगसंपत्ते विच्छड्डि अपडरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णजं|तकोसकोट्ठागाराउधागारे बलवं दुब्बलपञ्चामित्ते ओहयकंदयं नियकंदयं मलिअकंटयं उडियकंटयं अकंटयं | ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धिअसत्तुं निजियसत्तुं पराइअसत्तुं ववगयदुभिक्खं मारिभयविष्यमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ ॥ ( सू० ६ ) राजवर्णके लिख्यते - 'महयाहिमवंतमहंत मलयमंदरम हिंदसारे' महाहिमवानिव महान् शेषराजपर्वतापेक्षया, तथा | मलयः - पर्वतविशेषो मन्दरो - मेरुः महेन्द्रः - पर्वतविशेषः शक्रो वा, तद्वत्सारः - प्रधानो यः स तथा । 'अच्चन्तविसुद्धदी| हरायकुलवंससुष्पसूए' अत्यन्तविशुद्धो - निर्दोषो दीर्घः - चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्ठु प्रसूतो यः स | तथा । 'णिरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः- स्वस्तिकादिभिः विराजितमङ्गमङ्ग - गात्रं यस्य स तथा मकारस्तु | प्राकृत शैलीप्रभवः । 'मुइए'त्ति मुदितः प्रमोदवान्, अथवा निर्दोषमातृको, यदाह - " मुइओ जो होइ जोणिसुद्धो 'त्ति । 'मुद्धा हिसित्ते'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः । 'माउपिउ सुजाए'त्ति पित्रोर्विनीततया सत्पुत्रः । 'दयपत्ते' त्ति प्राप्तकरुणागुणः । 'सीमंकरे' त्ति सीमाकारी, मर्यादाकारीत्यर्थः । 'सीमंधरे'त्ति कृतमर्यादापालकः । एवं 'खेमंकरे खेमंधरे' त्ति क्षेमं पुनरनुपद्रवता । 'मणुस्सिंदे'त्ति मनुजेषु परमेश्वरत्वात् । 'जणवयपिय'त्ति जनपदानां पितेव १ मुदितो यो भवति योनिशुद्ध इति । Jain Educatio elational For Personal & Private Use Only कोणिक ० सू० ६ ॥ ११ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy