________________
मलयभत्तिचित्ते' ईहामृगाः-वृकाः व्यालकाः-श्वापदभुजगाः । 'आईणगरूयबूरणवणीयतूलफरिसे' आजिनक-चर्ममय-14 वस्त्रं रूतं-प्रतीतं बूरो-वनस्पतिविशेषः तूलम्-अर्कतूलं सीहासणसंठिए-सिंहासनाकारः, पासादीए जाव पडिरूवेत्ति ॥ वाचनान्तरे पुनः शिलापट्टकवर्णकः किश्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यते-अञ्जनकघनकुवलयहलधरकौशे| यकैः सदृशः, घनो मेघ इत्यर्थः, आकाशकेशकज्जलकर्केतनेन्द्रनीलातसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गा
अनशृङ्गभेदरिष्ठकनीलगुलिकागवलातिरेकभ्रमरनिकुरुम्बभूतः' भृङ्गः-कीटविशेषोऽङ्गारविशेषो वा अञ्जनं-सौवीराञ्जनं | शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्ठः काकः फलविशेषो वा, अथवाऽरिष्ठनीले रत्नविशेषौ गुलिका-वर्णद्रव्यविशेषो गवलं-महिषशृङ्गम् , एतेभ्योऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरुम्बभूतश्चेति कर्म| धारयः, निकुरुम्बः-समूहः, जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रनिकरमरकताशासकनयनकीकाराशिवर्णः' आशास
को-वृक्षविशेषः । स्निग्धो-धनोऽत एवाशुषिरः, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान् अत एव दर्शनीयश्च| दर्शनयोग्यो यः स तथा, मुक्ताजालखचितान्तका-मुक्ताजालकपरिगतप्रान्त इत्यर्थः ॥५॥ | तत्थ णं चंपाए णयरीए कूणिए णामं राया परिवसइ, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चंतविसुद्धदीहरायकुलवंशसुप्पसूए णिरंतरं रायलक्खणविराइअंगमंगे बहुजणबहुमाणे पूजिए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्तेमाउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरेमणुस्सिदे जणवयपियाज|णवयपाले जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसासीविसे पुरिसपुंड
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org