SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् शि० ॥१०॥ |भायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेज्जागासकेसकज्जलंगीखंजणसिंगभेदरि यजंबूफलअसणकसणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे मरकतमसारकलित्तणयणकीयरासिवण्णे णिघणे अट्ठसिरे आर्यसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आईणगरूयबूरणवणीततूलफरिसे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे ॥ (सू०५) | अथाधिकृतवाचनाऽऽश्रि(नि) यते ईसिं खंध समल्लीणे' मनाक् स्कन्धासन्न इत्यर्थः । एत्थ णं महं एके' इत्यत्र एत्थ णंति शब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः। 'विक्खंभायामउस्सेहसुप्पमाणे' विष्कम्भः-पृथुत्वम् , ॥४ आयामो-दैर्घ्यम् , उत्सेध उच्चत्वमेषु सुप्रमाण-उचितप्रमाणो यः स तथा । 'किण्हे'त्ति कालः, अत एव 'अंजणकवाणकुवलयहलधरकोसेज्जागासकेसकजलंगीखंजणसिंगभेदरिठ्ठयजंबूफल असणकसणबंधणनीलुप्पलपत्तनिकरअयसिकुसुमप्पगा| से'नील इत्यर्थः, तत्र अञ्जनको वनस्पतिविशेषः हलधरकोसेज-बलदेववस्त्रं कजलाङ्गी-कजलगृहं शृङ्गभेदः-महिषादिविषाणच्छेदः रिष्ठक-रत्नम् अशनको-बीयकाभिधानो वनस्पतिः सनबन्धन-सनपुष्पवृन्तं । 'मरकयमसारकलित्तणयणकीयरासिवण्णे' मरकत-रत्नं मसारो-मसृणीकारकः पाषाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलितंति-कटित्रं | कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः । 'णिद्धघणे' स्निग्धघनः 'अठ्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः। 'आयसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउ CASEA SON an Educat For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy