SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अम्मडा. औपपातिकम् सू०४० ॥९९॥ पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाएं त्ति व्याख्या प्राग्वत् , 'अनिक्खित्तेणं ति अविश्रान्तेन 'पगिंझियत्ति प्रगृह्य विधायेत्यर्थः, 'परिणामणं'ति जीवपरिणत्या 'अज्झवसाणेहिति मनोविशेषैः 'लेसाहिति तेजोलेश्यादिकाभिः 'तदावरणिजाणं'ति वीर्यान्तरवैक्रियलब्धिप्राप्तिनिमित्तावधिज्ञानावरणानामित्यर्थः. 'ईहावहमग्गण गवेसणं'ति इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवरूपो निश्चयः, # मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वड्युत्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकध मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डूयनादयःप्रायः पुरुषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वीरियलद्धीए'त्ति वीर्यलब्ध्या सह 'वेउवियलद्धीए'त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धि'त्ति अवधिज्ञानलब्धिः समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे 'वीरियलद्धी वेउबियलद्धी'त्ति पठ्यते, यक्वचित् 'अम्म(म्ब)डे परिवायगे'त्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य स्थानाङ्गादिपुस्तकेषु दर्शनात् , 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्'उवलद्धपुण्णपावे 'आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवराः-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गादिनिर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेजत्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिजे'इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमारा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy