________________
अम्मडा.
औपपा
तिकम्
सू०४०
॥९८॥
लक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वत्थनिवेसणं वृहं पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूहं सगडवूहं जुडं निजुई जुद्धातिजुद्धं मुट्ठिजुद्धं बाहजुई लयाजई इसत्थं छरुप्पवाहंधणुव्वेयं हिरण्णपागंसुवण्णपागं वट्टखेडं खुत्ताखेडुंणालियाखेड़े पत्तच्छेज़ कडवच्छेजं सजीव निजीवं सउणरुतमिति बावत्तरिकला सेहाविति सिक्खावेत्ता अम्मापिईणं उवणेहिति । तए णं तस्स दृढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विपुलणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारोहिंति सम्माणेहिंति सकारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलइस्सह, विपुलं २त्ता पडिविसजेहिंति । तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसदेसीभासाविसारए गीयरती गंधव्वणकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमही वियालचारी साहसिए अलं भोगसमत्थे आवि भविस्सइ । तए णं ढपइण्णं दारगं अम्मापियरो बावत्तरिकलापंडियं जाव अलंभोगसमत्थं वियाणित्ता विउलेहि अण्णभोगेहिं पाणभोगेहिं लेणभोगेहिं वत्थभोगेहिं सयणभोगेहिं कामभोगेहिं उवणिमंतेहिंति, तए णं से ढपइण्णे दारए तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिंणो सजिहितिणो रजिहिति णो गिज्झिहिति णो अज्झोववजिहिति, से जहाणामए उप्पले इ वा पउमे इ वा कुसुमे इ वा नलिणे इ वा
१ पन्भखेड्डु प्र०२ वेज्झखेड्डु प्र० ३ नेदं प्र.
॥९८॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org