________________
ॐॐॐॐॐॐ
पुमत्ताए पच्चायाहिति । तए णं तस्स दारगस्स गन्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दवा पतिण्णा भविस्सइ, से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणराइंदियाणं वीइकंताणं सुकुमालपाणिपाए | जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिंति, बिइयदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीतिकंते णिव्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एपारूवं गोणं गुणणिप्फण्णं णामधेज काहिंति-जम्हा णं अम्हं इमंसि दारगंसि गन्भत्थंसि चेव समाणंसि धम्मे दढपइण्णा तं होउ णं अम्हं दारए दृढपइण्णे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेजं करेहिंतिदढपइण्णेत्ति । तं दृढपइण्णं दारगं अम्मापियरो साइरेगऽवासजातगं जाणित्ता सोभणंसि तिहिकरणणक्खत्तमुहुरासि कलायरियस्स उवणेहिंति । तए णं से कलायरिए तं दृढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओसउणरूयपज्जवसाणाओबावत्तरि कलाओसुत्ततो यअस्थतो य करणतोय सेहाविहिति सिखाविहिति, तंजहा-लेहं गणितं एवं ण गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयंजणवायं पासकं अट्ठावयं पोरेकचं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं गाई गीइयं सिलोयं हिरण्णजुत्ती सुवण्णजुत्ती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्मं इत्थि
१ दुक्खवज्ञातंति प्र०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org