________________
औपपातिकम्
अशोकवृ०
हसेउकेउबहला अणेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया रिसणिज्जा अभिरुवा पडिरूवा (सू० ३ ) __'पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुयंता' पिण्डिमनिहारिमां-पुद्गलसमूहरूपां दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एव ध्राणिहेतुत्वात्तृप्तिकारित्वाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि 'णाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-बहवो येषां ते तथा, ततः कर्मधारयः। 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा। 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूव'त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतयावाचनान्तरेऽधीतानि॥३॥ ___ तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायवे पण्णत्ते, कुसविकुसविसुद्धरुक्ख
मूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिजे अभिरूवे पडिरूवे | 'तस्स णं वणसंडस्से'त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते-'दूरोवगयकंदमूलवट्टलढसंठियसिलिठ्ठघणमसिणणिद्धसुजायनिरुवउविद्धपवरखंधी' दूरोपगतानि-अत्यर्थ भूम्यामवगाढानि कन्दमूलानि-प्रतीतानि यस्य स तथा,
तथा शुभाम्ममंडवकपरमाणहेतुत्वात्तति
गजुग्गसिवि-मार्गा आलवाला' नानाविता मुञ्चन्त
Jain Education
.onal
For Personal & Private Use Only
www.janelibrary.org