SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ वृत्तो-वर्तुलो, लष्टो-मनोज्ञः, संस्थितो-विशिष्टसंस्थानः, श्लिष्टः-सङ्गतो, घनो-निबिडो, मसृणः-अपरुषः, स्निग्धःअरूक्षः, सुजातः-सुजन्मा, निरुपहतो-विकारविरहित, उविद्धः अत्यर्थमुच्चः, प्रवरः-प्रधानः, स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः। 'अणेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः-प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः-अनाश्लेष्यो यः स तथा, 'कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः-पत्रवत्यः विशालाः शाला यस्य स तथा । 'महुकरिभमरगणगुमगुमाइयनिर्मितउर्छितसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त'त्ति कृतगुमगुमेतिशब्देन, नीलीयमानेन-निविशमानेन, उड्डीयमानेन च-उत्पतता सश्रीकः-सशोभो यः स तथा । 'णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्ण सुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरो-मनोज्ञो यः स तथा । अथाधिकृतवाचना-'कुसविकुसविसुद्धरुक्खमूले। | कुशा-दर्भाः विकुशा-वल्व (ल) जादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं-समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि, यावत् पडिरूवे ॥ | से णं असोगवरपायवे अण्णेहिं बहहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं दहिवपणेहिं लोडहिं धवेहिं चंदणेहिं अजुणेहिं णीवहिं कुडएहिं सव्वेहिं फणसेहिं दाडिमेहिं सालहिं तालोहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खहिं णंदिरुक्खोहिं सव्वओ समंता संपरिखित्ते, ते णं तिलया लवइया जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो एएसिं वण्णओ For Personal & Private Use Only Jain Education International ainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy