SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् जलवासिणो वेलवासिणो रुक्खमूलिआ अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदा उपपात हारा तयाहारा पत्ताहारा पुप्फाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेअकढि सू०३८ णगायनूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं कंठसोल्लियंपिव अप्पाणं करेमाणा बहूइं । वासाई परियाय पाउणंति बहूई वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोमेणं जोइसिएम देवेतु देवत्ताए उववत्तारो भवंति, पलिओवमं वाससयसहस्समभहिअं ठिई, आराहगा?, णो इणहे समढे १०।। . 'गंगाकूलग'त्ति गङ्गाकूलाश्रिताः 'वानप्पत्थ'त्ति वने-अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं वा वनप्रस्था सा अस्ति |येषां तस्यां वा भवा वानप्रस्था:-'ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे' त्येवंभूततृतीयाश्रमवर्तिनः 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोत्तियत्ति वस्त्रधारिणः 'कोत्तिय'त्ति भूमिशायिनः 'जन्नईत्ति यज्ञयाजिनः 'सड्ढईत्ति श्राद्धाः 'थालइ'त्ति ४ गृहीतभाण्डाः 'हुंबउहत्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजक'त्ति उन्मजनमात्रेण ये स्नान्ति संमज्जगत्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति 'निमजकत्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'त्ति ४ मृत्तिकादिघर्षणपूर्वकं येऽङ्गंक्षालयन्ति 'दक्षिणकूलग'त्ति यैर्गङ्गाया दक्षिणकूल एव वस्तव्यम् "उत्तरकूलग'त्ति उक्तवि-18 परीताः 'संखधमग'त्ति शङ्खध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग'त्ति ये कूले स्थित्वा शब्दं |कृत्वा भुञ्जते 'मियलुद्धय'त्ति प्रतीता एव, 'हत्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति | | "उडुंडग'ति ऊर्कीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणोत्ति, उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति ॥९० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy