SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 'वाकवासिणो' त्ति वल्कलवाससः 'चेलवासिणो' त्ति व्यक्तं पाठान्तरे 'वेलवासिणो' त्ति समुद्रवेलासन्निधिवासिनः 'जल वासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेयकढिणगाया' इति ये अस्नात्वा न भुञ्जते सा स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ये ते तथा, 'इंगालसोल्लिय' त्ति | अङ्गारैरिव पक्वं 'कंडुसोल्लियं' ति कन्दुपक्वमिवेति 'पलिओवमं वाससयसहस्समब्भहियं' ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्येवं गमनिका ॥१०॥ से जे इमे जाव सन्निवेसेसु पव्वइया समणा भवंति, तंजहा-कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया बच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियाय पाउणंति बहूई वासाइं साम| गणपरियायं पाउणित्ता तस्स ठाणस्स अणालोइअअप्पडिकंता कालमासे कालं किचा उक्कोसेणं सोहम्मे कप्पे | कैदप्पिएसु देवेसु देवत्ताए उववत्तारोभवंति, तहिं तेसिंगती तहिं तेसिं ठिती, सेसं तं चेव, णवरं पलिओवमं | वाससहस्समन्भहियं ठिती ११ । से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा-संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउद्या कुडिव्वया कण्हपरिव्वायगा, तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति, तंजहा-कण्हे अ करकंडे य, अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते अ णारए ॥१॥ तत्थ || | खलु इमे अट्ठ खत्तियपरिव्वायया भवंति, तंजहा-सीलई ससिहारे(य), णग्गई भग्गई तिअ । विदेहे रायारापी रायारामे बलेति अ॥१॥ते णं परिव्वायगा रिउव्वेदजजुब्वेदसामवेयअहव्वणवेय इतिहासपंचमार्ण dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy