SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ | आयान्तीष्वायान्ति शयानासु च शेरते इति, उक्तं च-"गावीहि समं निग्गमपवेससयणासणाइ पकरेंति । अँति जहा | गावी तिरिक्खवासं विहाविता ॥१॥” 'गृहिधर्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादिरूपगृहस्थधर्मानुगताः 'धर्मचिन्तका' धर्मशास्त्रपाठकाः सभासदा इत्यर्थः, 'अविरुद्धाः' वैनयिकाः उक्तं च-"अविरुद्धो विणयकरो देवा ईणं पराएँ भत्तीए । जह वेसियायणसुओ एवं अन्नेऽवि नायबा ॥१॥" विरुद्धा-अक्रियावादिनः केचिदात्माद्यनभ्युपग* मेन बाह्यान्तरविरुद्धत्वात् , वृद्धाः-तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिङ्गि नामाद्यत्वात्, श्रावका-धर्मशास्त्रश्रवणाद् ब्राह्मणाः अथवा वृद्धश्रावका ब्राह्मणाः, एते प्रभृतिः-आदिर्येषां ते तैथा, 'णवणीय'ति म्रक्षणं 'सप्पिति घृतं 'फाणिय'ति गुडं 'णण्णत्थ एक्काए सरिसवविगईएत्ति न इति आहारनिषेधः अन्यत्र तां| वर्जयित्वेत्यर्थः, एकस्याः सर्षपविकृतेः सर्षपतैल विकृतेरित्यर्थः ९॥ से जे इमे गंगाकूलगा वाणपत्था तावसा भवंति, तंजहा-होत्तिया पोत्तिया कोत्तिया जण्णई सहुई घालई | हुंपउहा दत्तुक्खलिया उम्मन्जका सम्मन्जका निमन्जका संपक्खाला दक्षिणकूलका उत्तरकूलका संखधमका | कूलधमका मिगलुद्धका हत्थितावसा उदंडका दिसापोक्खिणो वाकवासिणो अंबुवासिणो बिलवासिणो। | १ गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकुर्वन्ति । भुञ्जते यथा गावस्तिर्यग्वासं विभावयन्तः ॥ १॥ २ अविरुद्धो बिनयकरो | | देवादीनां परया भक्त्या । यथा वैश्यायनसुतः एवमन्येऽपि ज्ञातव्याः ॥ १ ॥ ३ मूले अविरुद्धेत्यादितः समासः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy