________________
औपपातिकम्
॥ ८९ ॥
नीभूतं तदेव पङ्कः - स्वेदेनाद्रींभूतं तदेव, 'ववगयखीर दहिणवणीय सप्पितेलगुललोण महुमज्जमंसपरिचत्तकयाहाराओ' ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि ३ येन स एवंविधः कृतः - अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तमेव पइसेज्जं नाइकमंति' या निधुवनार्थमाश्रीयते तामेव प्रतिशय्यां भर्तृशयनं नातिक्रामन्ति - उपपतिना सह नाऽऽश्रयन्तीति ८
से जे इमे गामागरणयरणिगमरायहा णिखेडकब्बडम डंब दोणमुह पट्टणासमसंवाहसन्निवेसेसु मणुआ भवं ति, तंजहा - दगबिइया दगतइया द्गसत्तमा द्गएक्कारसमा गोअमा गोव्वइआ गिहिधम्मा धम्मचिंतका अविरुद्ध विरुद्ध वुडसावकप्पभिअओ तेसिं मणुआणं णो कप्पइ इमाओ नव रसविगईओ आहारित्तए, तंजहा खीरं दहिं णवणीयं सपि तेल्लं फाणियं महुं मजं मंसं, णण्णत्थ एक्काए सरसवविगइए, ते णं मणुआ अप्पिच्छा तं चैव सव्वं णवरं चउरासीइ वाससहस्साई ठिई पण्णत्ता ९ ।
'दगवीय'त्ति ओदनद्रव्यापेक्षया दकम् उदकं द्वितीयं भोजने येषां ते दकद्वितीया: 'दगतइय'त्ति ओदनादिद्रव्यद्वयापेक्षया दकम् - उदकं तृतीयं येषां ते दकतृतीयाः 'दगसत्तम'त्ति ओदनादीनि षट् द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएकारसमा एतदपीति, 'गोतमगोवइय गिहिधम्मधम्मचिंतक अविरुद्धविरुद्ध वुडसावगप्पभियओ'त्ति गौतमो - इस्वो बलीवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोवइयत्ति - गोत्रतं येषामस्ति ते गोत्रतिकाः, ते हि गोषु ग्रामान्निर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिवन्तीषु पिवन्ति ।
Jain Education International
For Personal & Private Use Only
उपपात०
सू० ३८
॥ ८९ ॥
www.jainelibrary.org