________________
औपपा- तिकम्
॥८७॥
उल्लम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियगत्ति लम्बितकाः-तरुशाखायां बाहौ बद्धाः 'घंसियग'त्ति | उपपात घर्षितकाश्चन्दनमिव दृषदि 'घोलियय'त्ति घोलितका दधिघट इव पट इव वा 'फालियय'त्ति स्फालितकाः कुठारेण दारु
सू०३८ वच्छाटकवद्वा, पुस्तकान्तरे 'पीलियग'त्ति पीडितका यन्त्ररिक्षुवदिति 'मूलाइयग'त्ति शुलाचितकाः शुलिकाप्रोताः 'सूल-15 | भिन्नग'त्ति मस्तकोपरि निर्गतशूलिकाः 'खारवत्तिय'त्ति क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता-वृत्तिं | कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, 'वज्झवत्तियत्ति वण सह वृत्तिं कारिताः वर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा, 'सीहपुच्छियय'त्ति इह पुच्छश|ब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छं कृतं सञ्जातं वा येषां ते सिंहपुच्छितास्त एव सिंहपुच्छितकाः, सिंहस्य हि | * मैथुनानिवृत्तस्यात्याकर्षणात् कदाचिन्मेहनं त्रुष्यति एवं ये क्वचिदपराधे राजपुरुषैस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छि|तका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेशं यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्ते इति, | दवग्गिदड्डग'त्ति दवाग्निः-दावानलस्तेन ये दग्धास्ते तथोक्ताः 'पंकोसन्नग'त्ति पङ्के ये अवसन्नाः-सर्वथा निमग्नास्ते पङ्का-3 वसन्नाः 'पंके खुत्तग'त्ति पके मनाङ् मनाः केवलं तत उत्तरीतुमशक्ताः 'वलयमयग'त्ति वलन्तः-संयमाद् भ्रश्यन्तः अथवा ॥८७॥ बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मृतकाः 'वसट्टमयग'त्ति वशेन-विषयपारतन्त्र्येण ऋताः-पीडिता वशार्ताः, वशं वा
१ मोक्षक प्र०।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org