________________
एगंतसुत्ते पावकम्मं अण्हाति ? हंता अण्हाति १। जीवे णं भंते ! असंजअअविरअअप्पडियपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिजं पावकम्मअण्हाति?, हंता अण्हाति।। जीवेणं भंते ! मोहणिज्ज कम्मं वेदेमाणे किं मोहणिज्जं कम्मं बंधइ ? वेअणिज्जं कम्मं बंधइ ?, गोअमा!, मोहणिजंपि कम्मं बंधइ वेअणिज्जंपि कम्मं बंधति, णण्णत्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेअणिजं कम्म |बंधइ णो मोहणिज्ज कम्मं बंधइ ३। जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते ओसण्णतसपाणघाती कालमासे कालं किच्चा णिरइएसु उववजंति?, हता उववजंति ४। जीवे णं भंते ! असंजए अविरए अपडिहयपचक्खायपावकम्मे इओ चुए पेचा देवे सिआ?, गोअमा! अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया, से केणटेणं भंते ! एवं वुचह-अत्थेगइआ देवे सिआ अत्थेगइआ णो देवे सिआ ?, गोयमा!, जे इमे जीवा गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसण्णिवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामअण्हाणकसीयायवदंसमसगसेअजल्लमल्लपंकपरितावेणं अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसंति अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णत्ते ।
अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मवन्धप्ररूपणायाह-'जीवे ण' मित्यादि, 'असंजयअविरयअप्पडिहयपच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org