________________
उपपात
औपपातिकम्
सू० ३८
| व्यक्तितः 'सुविणीए' सुविनीतं शिष्येषु सुष्टु विनियोजितं 'सुभाविए' सुष्ठु भावितं-तत्त्वभणनात् 'उवसमं आइक्खह'त्ति क्रोधादिनिरोधमित्यर्थः, 'विवेग'ति बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं'ति मनसो निवृत्तिं 'धर्मम्' उपशमादिरूपं ब्रूथेति हृदयं, 'नत्थि णति न प्रभवति-न शक्तो भवति 'आइक्खित्तए'त्ति आख्यातुं, 'किमंग पुण'त्ति अङ्गेत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थः, 'उत्तरतरं' प्रधानतरं 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् प्रकटीभूता-आगतेत्यर्थः समवसरणवर्णकः ॥ ३५-३६-३७॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वहरोसहनारायसंघयणे कणगपुलकनिग्यसपम्हगोरे उग्गतवे |दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखि|त्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोडोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।
'तेणं कालेण'मित्यादि व्यक्तं, नवरं 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयः, विशेषणद्वयं वागमसिद्धं, 'कणगपुलगनिग्घसपम्हगोरे' कनकस्य-सुवर्णस्य पुलको-लवस्तस्य यो निकपः-कपपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेयः पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहुलत्वं तद्वद् यो गौरः स तथा, 'उग्गतवे' उग्रम्-अप्रधृष्यं तपोऽस्येत्युग्रतपाः 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org