SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ * क्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूआ तमेव दिसं पडिगया | ( सू० ३५ ) । तए णं कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा णिसम्म हहतुट्ठजावहियए उठाए उट्ठेइ उठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो | आयाहिणं पयाहिणं करेति २ त्ता वंदति णमंसति वंदित्ता णमंसित्ता एवं वयासी- सुअक्खाए ते भंते! णिग्गंथे पावपणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । ( सू० ३६ ) ॥ तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्मं | सोचा णिसम्म हट्ठतुट्ठजावहिअयाओ उठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं | करेन्ति २त्ता वंदति णमंसंति वंदित्ता णमंसित्ता एवं वयासी- सुअक्खाए ते भंते! णिग्गंधे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसिं पाउन्भूआओ तामेव दिसिं पडिगयाओ । | समोसरणं सम्मत्तं ॥ ( सू० ३७ ) ॥ ‘महइमहालिया महञ्चपरिस' त्ति महातिमहती - अतिगरीयसी महत्पर्षत् - महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'मणूसपरिस'त्ति तु व्यक्तमेव, 'सोच्चा निसम्मति श्रुत्वा - आकर्ण्य निशम्य - अवधार्येति 'उठाए उडेइ'त्ति उत्थया - कायस्योर्ध्व| भवनेन 'सुयक्खाए 'त्ति सुष्ठु आख्यातं सामान्यभणनतः 'सुपण्णत्ते' सुष्ठु प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy