________________
याए णिअडिल्लयाए अलिअवयणेणं उक्कंचणयाए वंचणयाए, मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणुकोसयाए अमच्छरियताए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिज्जराए बालतवोकम्मेणं, तमाइक्खर, जह णरगा गम्मंति जे गरगा जा य वेयणा णरए । सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥ १ ॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापरं । देवे अ देवलोए देविद्धिं देवसोक्खाई ॥ २ ॥ णरगं तिरि| क्खजोणिं माणुस भावं च देवलोअं च । सिद्धे अ सिद्धवसहिं छज्जीवणियं परिकहेइ ॥ ३ ॥ जह जीवा बज्झति मुच्चंति जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अपडिबद्धा ॥ ४ ॥ अदुहट्टियचित्ता जह जीवा दुक्खसागरमुविंति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडंति ॥ ५ ॥
'एगच्चा' एकाच एका अर्चा- मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो' त्ति भदन्ताः - कल्याणिनः भक्तारो वा-नैर्ग्रन्थप्रवचनस्य सेववितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसु'त्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महडिएसु' इह यावत्करणादिदं दृश्यं - 'महजुइएसु महाबलेसु महायसेसु महाणुभागेसु'त्ति, व्याख्या च प्राग्वत्, 'दूरंगइएसु'ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्यं - 'कडयतुडियभियभुया अंगय कुंडल| महगंडयलकण्णपीढधारी विचित्तहत्याभरणा दिघेणं संघारणं दिवेणं संठाणेणं दिबाए इडीए दिखाए जुईए दिखाए पभाए | दिखाए छायाए दिखाए अच्चीए दिघेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चासुरवर्णकवद् दृश्या, 'कप्पोवग'ति कल्पोपगा-देवलोकजाः 'आगमेसिभद्द' त्ति आगमिष्यद्-अनागतकालभावि भद्रं कल्याणं निर्वाण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org