________________
औपपाप्रतीतं वा अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुण्णे' प्रतिपूर्णमल्पग्रन्धत्वादिभिः प्रवचनगुणैः 'संशद्धे कपादिभिः
श्रीवीरदे०. तिकम् |शद्धं सुवर्णमिव निर्दोष गुणपूर्णत्वात् 'णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थे, 'सल्लकत्तणे, मायाचिका
ल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे मक्तेः-सक- सू० ३४ ॥८ ॥
लकर्मवियोगस्य हेतुः अथवा मुक्तिः-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'णिजाणमग्गे' निर्याणस्य-अनावत्तिकगमनस्य मार्गो-हेतुः, 'णिबाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितह' सद्भूतार्थ 'अविसंधि' अविरुद्ध
पूर्वापरघट्टनं 'सबदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा बस मार्गः-शुद्धिर्यत्र तत्तथा, अत एव 'इहठिया जीवा सिझंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासि-||
द्धिप्राप्ता वा भवन्ति 'बुझंति' केवलज्ञानप्राप्त्या 'मुच्चंति' भवोपग्राहिकर्माशापगमात् 'परिणिवायंति' कर्मकृतसकलस-18 न्तापविरहात् , किमुक्तं भवतीत्यत आह-'सबदुक्खाणमंतं करेंति'।।
एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं अण्णयरेसु देवलोएम देवत्ताए उववत्तारो भवंति, महड्डीएसु जाव महासुक्खेसु दूरंगइएसु चिरहिईएसु, ते णं तत्थ देवा भवंति महड्डीए जाव चिरट्टिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खह एवं खलु| चउहिं ठाणेहिं जीवा जेरइअत्ताए कम्मं पकरंति, णेरइअत्ताए कम्मं पकरेत्ता रइसु उववजंति, तंजहामहारंभयाए महापरिगहयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्ल-13
For Personal & Private Use Only
www.janelibrary.org