________________
औपपातिकम्
॥ ८१ ॥
लक्षणं येषां ते तथा, इह यावत्करणादिदं दृश्यं - 'पासाईया दरिसणिज्जा अभिरुव पडिरूव'त्ति व्याख्या प्राग्वदेवेति, निर्य |न्थप्रवचनफलवक्तव्यतां निगमयन्नाह - 'तमाइक्खइ'ति तत्प्रवचनफलमिति । अथ प्रकारान्तरेण धर्ममाह - ' एवं खल्वि | त्यादि बालतवोकम्मेणमित्येतदन्तं, व्यक्तमेव, नवरं 'एव' मिति वक्ष्यमाणेन प्रकारेण, खलुर्वाक्यालङ्कारे, 'कुणिमा हारेण' ति कुणिमं-मांसं, 'उक्कंचणयाए वंचणयाए'त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षार्थं क्षणमव्यापारतयाऽवस्थानं वञ्चनता - प्रतारणं 'पगइभद्दयाए 'त्ति प्रकृतिभद्रकता स्वभावत एवापरोपतापिता 'साणुकोसयाए'त्ति सानु| क्रोशता - सदयता 'तमाइक्खइति तं धर्ममाख्यातीति धर्मकथानिगमनम् । अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह'जह णरगा गम्मन्ती' त्यादिगाथापञ्चकं, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं | चेत्यादि गाथा उक्तसङ्ग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ताः - शरीरतो दुःखिता आर्तितचित्ताः - शोका दिपी| डिताः आर्ताद्वा-ध्यानविशेषादार्तिचित्ता इति, 'अट्टणियट्टियचित्त 'त्ति पाठान्तरं तत्र आर्तेन नितरामर्दितम् - अनुगतं चित्तं येषां ते तथा, 'अट्टदुहट्टियचित्ते'त्ति वा आर्तेन दुःखार्दितं चित्तं येषां ते तथा ।
जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति, तमेव धम्मं दुविहं आइक्खइ, तंजहा - अगारधम्मं अणगारधम्मं च, अणगारधम्मो ताव इह खलु सव्वओ सव्व | ताए मुंडे भवित्ता अगारातो अणगारियं पव्वयइ सव्वाओ पाणाइवायाओ वेरमणं मुसावाय० अदिष्णा
Jain Education International
For Personal & Private Use Only
श्रीवीरदे०
॥ ८१ ॥
www.jainelibrary.org