________________
धर्मकथा
औपपातिकम्
सू०३४
॥७८॥
च स्वरकलाभिः रक्ता च-मेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहरगंभीरगाडिया, स्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा-स्फुटार्थी मधुरा-कोमला गम्भीरा-महती ग्राहिका-अक्केशेनार्थबोधिका. एतेषां कर्मधारयोऽतस्तया, 'सबक्खरसण्णिवाइयाए' सर्वाक्षराणां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाता:संयोगाः सन्ति यस्यां सा सर्वाक्षरसन्निपातिका तया, 'सरस्सइए' वाण्या 'जोयणणीहारिणा' योजनातिकामिणा स्वरेण 'अद्धमागहाए भासाए'त्ति 'रसोर्लसौ मागध्या मित्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते । | तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अद्धमागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ, तंजहा-अस्थि लोए अत्थि अलोए एवं जीवा
अजीवा बंधे मोक्खे पुण्णे पावे आसवे संवरे वेयणा णिजरा अरिहंता चक्कवट्टी बलदेवा वासुदेवा नरका जाणेरइया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिणि| उधाणं परिणिव्वुया अस्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अस्थि कोहे माणे माया लोभे जाव मिच्छादसणसल्ले। _ 'आरियमणारियाणं'ति आर्यदेशोत्पन्नतदितरनराणाम् 'अप्पणो सभासाए परिणामेणं परिणमईत्ति आर्यादीनामात्मन
१ श्रीसिद्धहैमशब्दानुशासने तु ९-४-२९९ तमं सूत्रं रसोर्लशौ' इति, तत्र मागध्यामित्यस्यानुवृत्तेर्लाभात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org