________________
औपपा
तिकम्
॥७७॥
RECORRHEARSASRE
ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीहिं' अत्यन्तइस्वदेहाभिः इस्वोन्नतहृदयकोष्ठाभिर्वा 'वडभि- धर्मकथा | याहिति वटभिकाभिर्वाधःकायाभिः बबरीहि'ति बर्बराभिधानानार्यदेशोत्पन्नाभिः, एवमन्यान्यपि षोडश पदानि, 'णाणादेसीहि नानाजनपदजाताभिः, विदेशपरिमंडियाहिं' विदेशः परिमण्डितो यकाभिस्तास्तथा 'विदेसपरिपिडियाहिति वाचना
सू०३४ न्तरं, तत्र विदेशे परिपिण्डिता-मिलिता यास्तास्तथा ताभिः, इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-चेष्टितेन चिन्तितं ||8| प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचिंतियपत्थियमणोगतवियाणियाहिं' इङ्गितेन चिन्तितप्रार्थिते है मनोगते-मनसि वर्तमाने वचनादिनाऽनुपदेशिते विजानन्ति यास्तास्तथा ताभिः, 'सदेसणेवत्थगहियवेसाहि' स्वदेशनेपथ्यका मिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचक्कवालवरिसधरकंचुइजमहत्तरवंदपरिक्खित्ताओं' वर्षधरा:-18 वद्धितकाः कक्षुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यद्वन्दं तेन परिक्षिप्ता यास्तास्तथा, 'णियगपरियाल सद्धिं संपरिवुडाओ'त्ति निजकपरिवारेण लुप्ततृतीयैकवचनदर्शनात् सार्ध-सह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ॥ ३३ ॥
तए णं समणे भगवं महावीरे कूणिअस्स भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगस-|
॥७७॥ यवंदपरिवाराए ओहबले अइबले महब्बले अपरिमिअबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवटियाए सिरे समाइण्णाए अगरलाए अमम्मणाए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org