________________
भगवओ महावीरस्स अदूरसामंते छत्तादिए तित्थयरातिसे से पासंति पासित्ता पाडिएकपाडिएकाई जाणाई |ठवंति ठवित्ता जाणेहिंतो पचोरुहंति जाणेहिंतो पच्चोरुहित्ता बहूहिं खुजाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा- सच्चित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए विणओणताए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेन्ति वंदति णमंसंति वंदित्ता णमंसित्ता कूणियरायं पुरओ कट्टु ठिझ्याओ चैव सपरिवाराओ अभिमुहाओ विणणं पंजलिउडाओ पज्जुवासंति ( सू० ३३ ) ॥
'सुभद्दाष्पमुहाओ'त्ति सुभद्राप्रमुखाः, धारिण्याः सुभद्रेति नामान्तरं सम्भाव्यते, तेनेत्थं निर्देशः, कचिद्धारिणीप्पमुहाओ इत्येतदेव दृश्यते, 'अंतो अंतेउरंसि व्हायाओ'त्ति अन्तः - मध्ये अन्तःपुरस्येत्यर्थः, वाचनान्तरं पुनः सुगममेव, नवरं 'वाहुय सुभयसोवत्थियबद्धमाणपुस्समाणव जयविजयमंगलसएहिं अभिथुवमाणीओ' व्याहृतं सुभगं येषां ते व्याहृतसुभगास्ते च ते सौवस्तिकाश्च - स्वस्तिवादका इति समासः, ते च बद्धमानाः - कृताभिमानाः पूष्यमानवाश्च - मागधा इति द्वन्द्वस्तेषां यानि जयविजयेत्यादिकानि मङ्गलशतानि तानि तथा तैः, 'कप्पायछेयायरियर इय सिरसाओ' कल्पाकेन - शिरोजबन्धकल्पज्ञेन छेकेन - निपुणेनाऽऽचार्येण - अन्तःपुरोचितशिल्पिना रचितानि शिरांसि - उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणिं मुयंतीओ' महतीं गन्धधाणिं मुञ्चन्त्यः, अथाधिकृतवाचना 'खुज्जाहिं'ति कुलिकाभिः 'चेलाहिं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org