SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् | अपहत्य-परित्यज्य 'रायककुहाईति नृपचिह्नानि 'उप्फेस'ति मुकुटं 'वालवीयणिय'ति चामरं 'सचित्ताणं दवाणं विउ-1|| देवीनिर्ग. सरणयाए'त्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दवाणं अविउसरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन||* 'चक्खुफासे'त्ति भगवति दृष्टिपाते 'हत्थिक्खंधविहभणयाए'त्ति वाचनान्तरं, तत्र हस्तिलक्षणोयः स्कन्धः-पुद्गलसञ्चयस्तस्य | सू० ३३ या विष्टम्भना-स्थापना सा तथा तया, तिक्खुत्तो'त्ति त्रिकृत्वःत्रीन् वारानित्यर्थः 'आयाहिणं पयाहिण'ति आदक्षिणातू-दक्षिणपार्थादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्वतस्त्रिर्धाम्यतीत्यर्थः 'वंदई'त्यादि प्राग्वत् ॥ ३२ ॥ तए णं ताओ सुभद्दाप्पमुहाओ देवीओ अंतो अंतेउरंसि पहायाओ जाव पायच्छित्ताओ सव्वालंकारविभूसियाओ बहहिं खुजाहिं चेलाहिं वामणी हिं वडभीहिं बब्बरीहिं पयाउसियाहिं जोणिआहिं पण्हविआहि इसिगिणिआहिं वासिइणिआहिं लासियाहिं लउसियाहिं सिंहलीहिं दमीलीहिं आरबीहिं पुलंदीहिं| पक्कणीहिं बहलीहिं मुरुंडीहिंसबरियाहिं पारसीहिंणाणादेसीविदेसपरिमंडिआहिं इंगियचिंतियपत्थियविजाणियाहिं सदेसणेवत्थग्गहियवेसाहिं चेडियाचक्कवालवरिसधरकंचुइज्जमहत्तरगवंदपरिक्खित्ताओ अंतेउराओ णिग्गच्छंति अंतेउराओणिग्गच्छित्ता जेणेव पाडिएक्कजाणाई तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएकपा-1BIIm डिएक्काइं जत्ताभिमुहाई जुत्ताई जाणाई दुरूहंति दुरूहित्ता णिअगपरिआल सद्धिं संपरिवुडाओ चंपाए णयरीए मज्झमज्झेणं णिग्गच्छंति णिग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति उवागच्छित्ता समणस्स Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy