SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् E4% पर्युपास० सू० ३२ ॥७५॥ 5% 5% 5% 55% अग्नहत्थपाए सुस्ससमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासइ, वाइयाए जं जं भगवं वागरेइ एवमेअं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिडमेअंभंते ! इच्छिअमेअंभंते ! पडिच्छिअमेअं भंते ! इच्छियपडिच्छियमेअं भंते से जहेयं तुम्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं जणइत्ता तिव्वधम्माणुरागरत्तो पजुवासइ ॥ (सू० ३२)॥ _ 'नयणमालासहस्सेहिति नयनमाला:-श्रेणिस्थितजननेत्रपतयः तासां यानि सहस्राणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिजमाणे'त्ति जनमनःसहस्रैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नइजमाणे'त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण-उन्नतिं प्राप्यमाण इति 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैःविशेषेण स्पृश्यमान इत्यर्थः 'वयणमालासहस्सेहिं अभिथुवमाणे'त्तिव्यक्तं, कतिसोभग्गगुणेहिं पत्थिजमाणे २'कान्त्यादिगुणैर्हेतुभूतैःप्रार्थ्यमानो-भर्तृतया स्वामितया वा जनेनाभिलष्यमाणः मंजुमंजुणाघोसेण पडिपुच्छमाणे' मजुमजुना-अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन्-प्रश्नयन् प्रणमतः स्वरूपादिवा 'पडिबुज्झमाणो'त्ति पाठान्तरे प्रतिबुद्ध्यमानो जाग्रद्,अप्रचलायमान इत्यर्थः, 'अपडिवुज्झमाणे'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानः-अनपहियमाणमानस ॥ इत्यर्थः 'समइच्छमाणे'त्ति समतिगच्छन्नतिकामन्नित्यर्थः, वाचनान्तरेत्वेवं 'तंतीतलतालतुडियगीयवाइयरवेणं'व्यक्तमेव, किंहा विधेन रवेणेत्याह-मधुरेण,अत एव 'मणहरेणं' तथा जयसहुग्घोसविसएणं मजुमजुणा घोसेणं'ति जयेति शब्दस्याभिधानस्य उद्घोषः-उद्घोषणं विशद-स्पष्टं यत्र स तथा तेन,मजुमजुना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे'त्ति प्राग्वत् , ॥७५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy