SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तला वा-हस्ताः ताला:-कंशिकाः तुडियत्ति-शेषतूर्याणि च घनमृदङ्गश्च-मेघध्वनिर्मद्दलः पटुप्रवादितो-दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन । तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिन्नमाणे २ हिअयमालासहस्सेहिं अभिणंदिजमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सहिं अभिथुव्वमाणे २ कतिसोहग्गगुणेहिं पत्थिजमाणे २ बहूणं णरणारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिबुज्झमाणे २ भवणपंतिसहस्साइं समइच्छमाणे २ चंपाए णयरीए मज्झंमज्झेणं णिग्गच्छइ २ त्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छह २त्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक हत्थिरयणं ठवेइ ठवित्ता आभिसेकाओ हत्थिरयणाओ पच्चोरुहइ आभिसेकाओरत्ता अवहट्ट पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसंवाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सच्चित्ताणं दवाणं विउसरणयाए १अच्चित्ताणं दव्वाणं अविउसरणयाएरएगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४मणसो एगत्तभावकरणेणं५समणंभगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमंसति वंदित्ता णमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ, तंजहा-काइयाए वाइयाए माणसियाए, काइयाए ताव संकुइ णेव सह आभिसेकाओइ पासित्ता आत्तिा समणस्साए णयरीए मज्झमाणे : Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy