SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् ॥ ७४ ॥ तीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाई भोग भोगाई भुंज 'दो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्- 'अणहसमग्गो' त्ति अनघो - निर्दोषः समग्रः - समग्रपरिवारः 'हतुट्ठे'त्ति अतीव तुष्टः 'परमाउं पालयाहि'त्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरणगर| खेडकञ्चडमडंवदोणमुहपट्टणासमसंवाहसंनिवेसाणं' ग्रामो - जनपदाध्यासितः आकरो - लवणाद्युत्पत्तिभूमिः नगरम् - अविद्यमानकरं खेटं - धूलीप्राकारं कर्बटं-कुनगरं मडम्बम् - अविद्यमानासन्ननिवेशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं पत्तनंजलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः - तापसाद्यावासः संवाहः - पर्वतनितम्बादिदुर्गे स्थानं | सन्निवेशो - घोषप्रभृतिरिति 'आहेवच्चं'ति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवच्चं 'ति पुरोवर्तित्वम् - अग्रेसरत्वं 'भट्टित्तं'ति भर्तृत्वं पोषकत्वं 'सामित्तं 'ति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया | महत्तमता 'आणाईसरसेणावच्चं' आज्ञेश्वर - आज्ञाप्रधानो यः सेनापतिः - सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेना| पत्यं 'कारेमाणे'त्ति अन्यैः कारयन् 'पालेमाणे' त्ति स्वयमेव पालयन्निति, 'महयाऽऽहयनदृगीयवाइय तंतीतलताल तुडियघण| मुइंगपडुप्पवाइयरवेणं' महता वेणेति योगः, आहयत्ति - आख्यानकप्रतिबद्धं अहतं वा - अव्यवच्छिन्नं आहतं वा - आरफा| लितं यन्नाव्यं-नाटकं तत्र यद्गीतं च-गेयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च- हस्तास्फोटरवाः माणे मयाऽऽहयणगीय वाइयतं माणे विहराहित्तिकट्टु जय २ सद्दं पउंजंति । Jain Education International For Personal & Private Use Only आशीर्व● सू० ३२ ॥ ७४ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy