________________
औपपा
तिकम्
॥ ७४ ॥
तीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाई भोग भोगाई भुंज
'दो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्- 'अणहसमग्गो' त्ति अनघो - निर्दोषः समग्रः - समग्रपरिवारः 'हतुट्ठे'त्ति अतीव तुष्टः 'परमाउं पालयाहि'त्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरणगर| खेडकञ्चडमडंवदोणमुहपट्टणासमसंवाहसंनिवेसाणं' ग्रामो - जनपदाध्यासितः आकरो - लवणाद्युत्पत्तिभूमिः नगरम् - अविद्यमानकरं खेटं - धूलीप्राकारं कर्बटं-कुनगरं मडम्बम् - अविद्यमानासन्ननिवेशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं पत्तनंजलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः - तापसाद्यावासः संवाहः - पर्वतनितम्बादिदुर्गे स्थानं | सन्निवेशो - घोषप्रभृतिरिति 'आहेवच्चं'ति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवच्चं 'ति पुरोवर्तित्वम् - अग्रेसरत्वं 'भट्टित्तं'ति भर्तृत्वं पोषकत्वं 'सामित्तं 'ति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया | महत्तमता 'आणाईसरसेणावच्चं' आज्ञेश्वर - आज्ञाप्रधानो यः सेनापतिः - सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेना| पत्यं 'कारेमाणे'त्ति अन्यैः कारयन् 'पालेमाणे' त्ति स्वयमेव पालयन्निति, 'महयाऽऽहयनदृगीयवाइय तंतीतलताल तुडियघण| मुइंगपडुप्पवाइयरवेणं' महता वेणेति योगः, आहयत्ति - आख्यानकप्रतिबद्धं अहतं वा - अव्यवच्छिन्नं आहतं वा - आरफा| लितं यन्नाव्यं-नाटकं तत्र यद्गीतं च-गेयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च- हस्तास्फोटरवाः
माणे मयाऽऽहयणगीय वाइयतं माणे विहराहित्तिकट्टु जय २ सद्दं पउंजंति ।
Jain Education International
For Personal & Private Use Only
आशीर्व●
सू० ३२
॥ ७४ ॥
www.jainelibrary.org