________________
'मियमहुर गंभीरगाहिगाहिं' मिताः - परिमिताक्षराः मधुराः - कोमलशब्दाः गम्भीरा - महाध्वनयः दुरवधार्यमप्यर्थं श्रोदन ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अट्ठसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थ - शतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः सइयाओ असइयाओ ताहिं 'अपुनरुक्ताभि' रिति व्यक्तं, 'वग्गूहिं' ति वाग्भिःगीर्भिः, एकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजय मंगलसएहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः, 'अणवरयं' 'अभिनंदता य' अभिनन्दयन्तश्च - राजानं समृद्धिमन्तमाचक्षाणाः 'अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय णंदा !' जय जयेति सम्भ्रमे द्विर्वचनं नन्दति - समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, | इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय त्वं जगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा !' प्राग्वत्, नवरं भद्रःकल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'अजिय' मित्यादी| न्याशंसनानि व्यक्तानि ।
इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआणं बहू वासाईं बहूई वाससआई बहूई वाससहस्साइं बहूई वाससयसहस्साई अणहसमग्गो हट्ठतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए णयरीए अण्णेसिं च बहूणं गामागरणयरखेड कब्बड मडंबदोणमुहपट्टणआसमनिगमसंवाहसंनिवे साणं आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पाले
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org