SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पुरैः 'सबपुप्फगंध(वास)मल्लालंकारेणं'ति पुष्पाणि-अग्रथितानि वासाः-प्रतीताः माल्यांनि तु-ग्रथितानिएतान्येवालडारो मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, क्वचिदृश्यते 'सबपुप्फवत्थगंधमल्लालंकारविभूसाए'त्ति, व्यक्तं च, 'सबडियसहसणिकणाएणं'ति सर्वतूर्याणां यः शब्दो-ध्वनिर्यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्ध्यादिपदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत आह-'महया इड्डीए' इत्यादि महा , युक्त इति गम्यम् ,एवमन्यान्यपि पदानि, 'महया वरलातुरियजमगसमगपवाइएणति महता-बृहता वरतूर्याणां यमकसमकं-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन, 'संखपणव पडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिणिग्घोसणाइयरवेणं'ति शङ्ख:-प्रतीतः पणवस्तु-भाण्डपडहो लघुपटह ४ इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी-महाकाहला झल्लरी-वलयाकारा उभयतो बद्धा खरमुही-काहला हुडुक्का-प्रतीता मुर-| जो-महामर्दलो मृदङ्गो-मर्दलः दुन्दुभी-महाढक्का एषां यो निर्घोषः-नादितरूपो रवः स तथा तेन, तत्र निर्घोषो-महा-| ध्वनि दितं तु-शब्दानुसारी नाद इति ॥ ३१॥ तए णं कृणिअस्सरण्णो चंपानगरिं मज्झमझेणं णिग्गच्छमाणस्स बहवे अत्यत्थिया कामस्थिआ भोगत्थिया किब्बिसिआ करोडिआ लाभत्थिया कारवाहिया संखिआ चकिया णंगलिया मुहमंगलिआ वद्ध माणा पुस्समाणवा खंडियगणा ताहिं इहाहिं कंताहिं पिआहिं मणुण्णाहिं मणामाहिं मणोभिरामाहिं माहिययगमणिजाहिं वग्गूहि जयविजयमंगलसएहिं अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी जय २णंदा ! जय २ भद्दा ! भदं ते अजियं जिणाहि जिअं (च) पालेहि जिअमज्झे वसाहि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy