SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥७२॥ तत्र किम्भूता अश्वा इत्याह-'अश्ववराः' अश्वानां मध्ये प्रधानाः 'णागत्ति हस्तिनः 'णागधर'त्ति हस्तिधारकपुरुषाः कोणिक. पाठान्तरं तथैव, 'रहसंगेल्लित्ति रथसमुदायः। सू०३१ तए णं से कूणिए राया भंभसारपुत्ते अभुग्गयभिंगारे पग्गहियतालियंटे उच्छियसेअच्छत्ते पवीइअवालवीयणीए सव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिअसद्दसणिणाएणं महया इड्डीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुखसुरवमुअंगदुंदुभिणिग्घोसणाइयरवेणं चंपाए णयरीए मज्झं मज्झेणं णिगच्छइ ॥ (सू० ३१) __ 'तए णं से कूणिए' इत्यादि सुगम, नवरम् अस्य निर्गच्छतीत्यनेन सम्बन्धः, तथा 'अब्भुग्गयभिंगारे त्ति || | अभ्युद्गतः-अभिमुखमुद्गत-उत्पाटितो भृङ्गारो यस्य स तथा, 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा, उच्छिय-|| सेयच्छत्ते' उच्छूितश्वेतच्छत्र:, 'पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिका यस्य स तथा, 'सबिड्डीए'त्ति समस्तयाऽऽभर| णादिरूपया लक्ष्म्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीए'त्ति संयोगेन परस्परोचितपदार्थानां 'बलेणे'॥ति सैन्येन 'समुदएणं'ति परिवारादिसमुदायेन 'आदरेणं ति प्रयत्नेन 'विभूईए'त्ति विच्छन 'विभूसाए'त्ति उचितनेपथ्यादि करणेन 'संभमेणं'ति भक्तिकृतौत्सुक्येन, कचिदिदं पदचतुष्कमधिकं दृश्यते-'पगईहिंति कुम्भकारादिश्रेणिभिः 'नायगेहिति || ४|| नगरकटकादिप्रधानः 'तालायरेहिंति तालादानेन प्रेक्षाकारिभिः दण्डपाशिकैर्वा 'सबोरोहेहिति सर्वावरोधैः-समस्तान्त: ॥७२॥ C dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy