________________
तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे कुंडल उजोविआणणे मउडदित्तसिरए णरहे णरवई परिंदे णरवसहे मणुअरायवसभकप्पे अभहिअरायतेअलच्छीए दिप्पमाणे हथिक्खंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उद्धव्वमाणीहिं २ वेसमणो चेव णरबईअमरवईसण्णिभाए इड्डीए पहियकित्ती हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारित्थ गमणाए, तए णं तस्स कूणिअस्स रणो भंभसारपुत्तस्स पुरओ महंआसा आसधरा उभओ पासिं णागा पागधरा पिठ्ठो रहसंगल्लि । __ अथाधिकृतवाचनाऽनुश्रीयते-'तए णं से कूणिए राया' इत्यादि महंआसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च, नवरं |'पहारेत्थगमणाए'त्ति सम्बन्धः, नरसीहे शूरत्वात् नरवई स्वामित्वात् नरिंदे परमैश्वर्ययोगात् नरवसभे अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसहकप्पे' मनुजराजानां-नृपतीनांवृषभा नायकाश्चक्रवर्तिन इत्यर्थः,तत्कल्पः-तत्सन्निभ उत्तरभर तार्द्धस्यापि साधने प्रवृत्तत्वात् , एवंविधश्च 'वेसमणे चेव' यक्षराज इव, तथा 'नरवईअमरवईसन्निभाए इड्डीए पहिय| कित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्ध्या प्रथितकीर्तिः-विश्रुतयशा इति, 'जेणेव पुण्णभद्देत्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव'त्ति तस्यामेव दिशि 'पहारित्थ'त्ति प्रधारितवान्-विकल्पितवान् प्रवृत्त इत्यर्थः, 'गमणाए'त्ति गमनाय गमनार्थमिति, । 'महंआस'त्ति महाश्वा-बृहत्तुरङ्गाः 'आसधर'त्ति अश्वधारकपुरुषाः 'आसवर'त्ति पाठान्तरं,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org