SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पात् स्थासकाहिलाणवतामित्यर्थः, अहिलाणं च-मुखसंयमन,शेष प्राग्वत्, ईसिदंताणति ईषत्-मनागू दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा ते च धवलदन्ताश्चेति समासोऽतस्तेषां। 'कंचणकोसीपविठ्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, वरपुरिसारोहगसुसंपउत्ताणं ति क्वचिदृश्यते तत्रारोहकाः-हस्तिपकाः, 'सझयाणं सपडागाण'मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणं'ति नन्दी-द्वाद|| शतूर्यनिर्घोषः, तद्यथा-'भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९वंसो १० संखो| ११पणवो १२ य बारसमो॥१॥' 'सखिंखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभिः-क्षुद्रघण्टिकाभिः यज्जालं-जालकं तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता येते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमहै वगिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारु काणि-काष्ठानि येषु ते तथा तेषां, 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रग-2 | ण्डधारायाः यत्र कर्म-बन्धनक्रिया येषां ते तथा तेषां, 'सुसिलिठ्ठवत्तमंडलधुराणं'ति सुष्छु श्लिष्टा वृत्तमण्डला-अत्यर्थ मण्डला धूर्येषां ते तथा तेषां, क्वचिदृश्यते 'सुसंविद्धचक्कमंडलधुराणं' सुसंविद्धानि-कृतसद्वेधानि चक्राणि-रथाङ्गानि | येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम् , 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णाः-जात्याः, 'कुसलनरच्छेयसारहि| सुसंपग्गहिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्च-आशुकारिप्राजितार इति समासः, तैः सुष्टु संप्रगृहीता ये ते तथा तेषां, क्वचित्पठ्यते 'हेमजालगवक्खजालखिंखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्ष Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy