SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भद्दासण कलस मच्छ दप्पण, तयाऽणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दंसणभारइअआलोअदरसणिज्जा वाउट्यविजयवेजयंती ऊस्सिआ गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपद्विआ, तयाऽणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसिअविमलं आयवत्तपवरं सीहासणं वरमणिरयणपादपीढं सपाउआजोयसमाउत्तं बहुकिंकरकम्मकरपुरिसपाय|त्तपरिक्खित्तं पुरओ अहाणुपुबीए संपढ़ियं । तयाऽणंतरं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कुंतग्गाहा हडप्फग्गाहा पुरओ अहाणुपुत्वीए संपडिआ। तयाऽणंतरं बहवे डंडिणो मुंडिणो सिहंडिणो जडिणो पिंछिणोहासकरा डमरकरा चाटुकरा वादकरा कंदप्पकरा वकरा कोकुइआ किट्टिकरा वायंता गायंता हसंता णचंता भासंता सावेंता रक्खंता आलोअंच करेमाणा जयरसई पउंजमाणा पुरओ अहाणुपुवीए संपट्टिआ। 'पुण्णकलसभिंगारति जलपरिपौँ घटभडारावित्यर्थः । दिवा य छत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'सचामर'त्ति चामरयुक्ता, 'दसणरइयआलोयदरसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखप्रदा दर्शन-रतिदा आलोक-दृष्टिपथं यावदृश्यते अत्युच्चैस्त्वेन या सा आलोकदर्शनीया ततः कर्मधारयः, 'वाउद्भूयविजयवेजयंती' वातेनोद्भूता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, 'उस्सिय'त्ति उत्सृता-ऊर्वीकृता 'सपाउयाजोयसमाउत्तंति स्वः-स्वकीयो राजसत्क इत्यर्थो यः -* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy