SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् ॥६९॥ पादुकायोगः-पादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः-प्रतिकर्म कोणिक प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च-तदन्यविधास्ते च ते पुरुषाश्चेति समासः, पादातं-पदातिसमूहस्तैः परिक्षिप्त । यत्तत्तथा, कचित् 'दासीदासकिंकरकम्मकरपुरिसपायत्तपरिखित्त'मिति दृश्यते, तत्र दास्यश्च-चेव्यो दासाश्च चेटकाः । 'लडिग्गाह'त्ति काष्ठिकाः, क्वचिदृश्यते 'असिलठिग्गाहा' तत्र असिः-खड्गः स एव यष्टिः-दण्डोऽसियष्टिः, अथवा असिश्च यष्टिश्चेति द्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा-छूतोपकरणं उत्रस्ताश्वादिबन्धनानि वा चापं-धनुः पुस्तकानि-आयपरिज्ञानहेतुलेखकस्थानानि पण्डितोपकरणानि वा फलकानि-सम्पुटफलकानि खेटकानि वा अवष्टम्भनानि वा || तोपकरणानि वा पीठकानि-आसनविशेषा वीणाः-प्रतीताः कुतुपः-पक्कतैलादिभाजनं हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलाविभाजनं वा 'सिहंडिणो'त्ति शिखाधारिणः 'पिञ्छिणो'त्ति मयूरादिपिच्छवाहिनः 'डमरकर'त्ति विवरका-लू|| रिणः 'दवकर'त्ति परिहासकारिणः 'चाटुकर'त्ति प्रियवादिनः 'कंदप्पियत्ति कामप्रधानकेलिकारिणः 'कोक्कुइय'त्ति भाण्डा भाण्डप्राया वा 'सासिंता यत्ति शिक्षयन्तः 'सावेत'त्ति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'रक्खंत'त्ति अन्यायं रक्षन्तः, क्वचिद् 'राविंता यत्ति रावयन्तः शब्दान् कारयन्तो रामयन्तो वा 'आलोयं' ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात् , सङ्घहगाथाश्चास्य गमस्य क्वचिदृश्यन्ते तद्यथा-"असिलडिकुंतचावे चामरपासे य फलग पोत्थे य । वीणाकूयग्गाहे तत्तो य हडप्फगाहे य॥१॥दंडी मुंडी सिहंडी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy