________________
औपपातिकम्
॥ ६८ ॥
*446
हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलत्वेन दण्डोपरिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'णाणा| मणि कणगरयणविमलम हरिहतवणिजुज्जलविचित्तदंडा हिं' नानामणिकनकरत्लानां सम्बन्धिनो निर्मला महरिहत्ति - महार्घास्तपनीयोज्ज्वलाः- रक्तवर्णसुवर्णदीनाः विचित्रा - विविधचित्रा दण्डा यासां तास्तथा, 'चिल्लियाहिं' दीप्यमानाभिलनाभिर्वा | 'नरवइसिरिस मुदयपगासणकरीहिं'ति व्यक्तं, 'वरपट्टणुग्गयाहिं' प्रधानपत्तनसमुद्भवाभिः, वरपत्तने हि वराः शिल्पिनो | भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम्, अथवा वरपट्टनात् - प्रधानाच्छादनकोशकादु| द्वता - निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुल सेवियाहिं'ति व्यक्तं, 'कालागुरुपवर कुंदुरुक्क तुरुकवर वण्णवासगंधुद्धयाभि| रामाहिं' कालागुरुः- कृष्णागुरुः प्रवरकुन्दुरुक्कं - सच्चीडा तुरुक्कं-सिल्हकं वरवर्णः - प्रधानचन्दनं एतैर्यो वासो - वासनं तस्माद्यो गन्धः - सौरभ्यम् उद्धृत - उद्भूतस्तेनाभिरामा - रम्या यास्तास्तथा ताभिः, 'सललियाहिं'ति व्यक्तम्, 'उभओ पासंपित्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्पमाणाहिं चामराहिं'ति व्यक्तं, कलित इति वर्तते, 'सुहसीयलवायवी इयंगे' ति | समुत्क्षिप्य माणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्कं यस्य स तथेति । इतोऽधिकृतवाचना - 'मंगलजय| सद्दकयालोए' मङ्गलाय जयशब्दः कृतो जनेनालोके - दर्शने यस्य स तथा, 'अणेगगणनायगेत्यादि पूर्ववत्,
तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसिक्कं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए | इमे अट्ठमंगलया पुरओ अहाणुपुब्बीए संपट्टिआ, तंजहा- सोबत्थिय सिरिवच्छ मंदिआवत्त वज्रमाणक |
Jain Education International
For Personal & Private Use Only
कोणिक ०
सू० ३१
॥ ६८ ॥
www.jainelibrary.org