________________
औपपातिकम्
॥ ६६ ॥
सिलिंडविसिठ्ठलठ्ठआविद्धवीरवलए' नानामणिकनकर लैर्विमलैर्महा है निपुणेन शिल्पिना ओवियत्ति - परिकर्मितैः मिसिमि| संतत्ति - देदीप्यमानैर्विरचितानि निर्मितानि सुश्लिष्टानि - सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि - मनोहराणि आविद्धानि - परिहितानि वीरवलयानि वरवलयानि वा येन स तथा सुभटो हि यदि क्वचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां | विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवल्यानीत्युच्यन्ते ।
किं बहुना ? कप्परुक्खए चेव अलंकियविभूसिए णरवई सकोरंटमल्लदा मेणं छत्तेणं धरिजमाणेणं चउचा| मरवालवीजियेंगे मंगलजयसद्दकयालोए मज्जणघराओ पडिनिक्खमइ मज्जणघराउ पडिणिक्खमित्ता अणेग| गणनायगदंडनायगराईसरतलवरमाडंबिय कोडुंबियइन्भसेहिसेणा वइसत्थवाहदूअसंधिवाल सद्धि संपरिवुडे धवलमहा मेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिअदंसणे णरवई जेणेव बाहि| रिआ उवठाणसाला जेणेव आभिसेके हत्थरयणे तेणेव उवागच्छइ उवागच्छित्ता अंजणगिरिकूडसण्णिभं गवई रवई दूरूढे ।
'कप्परुक्खए चेव'त्ति कल्पवृक्ष इव 'अलंकियविभूसिए' त्ति अलङ्कृतो- मुकुटादिभिः विभूषितो - त्रस्त्रादिभिरिति, 'सकोरंट मल्लदा मेणं ति सकोरण्टानि - कोरण्टकाभिधानकुसुमस्तवकवन्ति माल्यदामानि - पुष्पस्रजो यत्र तत्तथा तेन । वाचनान्तरे पुनश्छत्रवर्णक एवं दृश्यते - 'अब्भपडलपिंगलुजलेण' अभ्रपटलमिव - मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं
Jain Education International
For Personal & Private Use Only
कोणिक ०
सू० ३१
॥ ६६ ॥
www.jainelibrary.org